Original

नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् ।एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३३ ॥

Segmented

न अस्ति न आसीत् न अभविष्यत् भूतम् काम-आत्मकात् परम् एतत् सारम् महा-राज धर्म-अर्थौ अत्र संश्रितौ

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn
भूतम् भू pos=va,g=n,c=1,n=s,f=part
काम काम pos=n,comp=y
आत्मकात् आत्मक pos=a,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सारम् सार pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
अत्र अत्र pos=i
संश्रितौ संश्रि pos=va,g=m,c=1,n=d,f=part