Original

समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः ।कामो हि विविधाकारः सर्वं कामेन संततम् ॥ ३२ ॥

Segmented

समुद्रम् च आविशन्ति अन्ये नराः कामेन संयुताः कामो हि विविध-आकारः सर्वम् कामेन संततम्

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
कामेन काम pos=n,g=m,c=3,n=s
संयुताः संयुत pos=a,g=m,c=1,n=p
कामो काम pos=n,g=m,c=1,n=s
हि हि pos=i
विविध विविध pos=a,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कामेन काम pos=n,g=m,c=3,n=s
संततम् संतन् pos=va,g=n,c=1,n=s,f=part