Original

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥ ३१ ॥

Segmented

वणिजः कर्षका गोपाः कारवः शिल्पिनः तथा दैव-कर्म-कृतः च एव युक्ताः कामेन कर्मसु

Analysis

Word Lemma Parse
वणिजः वणिज् pos=n,g=m,c=1,n=p
कर्षका कर्षक pos=n,g=m,c=1,n=p
गोपाः गोप pos=n,g=m,c=1,n=p
कारवः कारु pos=n,g=m,c=1,n=p
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
दैव दैव pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
कामेन काम pos=n,g=m,c=3,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p