Original

कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।पलाशफलमूलाशा वायुभक्षाः सुसंयताः ॥ २९ ॥

Segmented

कामेन युक्ता ऋषयः तपसि एव समाहिताः पलाश-फल-मूल-आशाः वायुभक्षाः सु संयताः

Analysis

Word Lemma Parse
कामेन काम pos=n,g=m,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तपसि तपस् pos=n,g=n,c=7,n=s
एव एव pos=i
समाहिताः समाधा pos=va,g=m,c=1,n=p,f=part
पलाश पलाश pos=n,comp=y
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आशाः आश pos=n,g=m,c=1,n=p
वायुभक्षाः वायुभक्ष pos=n,g=m,c=1,n=p
सु सु pos=i
संयताः संयम् pos=va,g=m,c=1,n=p,f=part