Original

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २८ ॥

Segmented

न अकामः कामयति अर्थम् न अकामः धर्मम् इच्छति न अकामः कामयानो ऽस्ति तस्मात् कामो विशिष्यते

Analysis

Word Lemma Parse
pos=i
अकामः अकाम pos=a,g=m,c=1,n=s
कामयति कामय् pos=v,p=3,n=s,l=lat
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अकामः अकाम pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
अकामः अकाम pos=a,g=m,c=1,n=s
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
कामो काम pos=n,g=m,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat