Original

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे ॥ २७ ॥

Segmented

विरेमतुः तु तद् वाक्यम् उक्त्वा तौ अश्विनोः सुतौ भीमसेनः तदा वाक्यम् इदम् वक्तुम् प्रचक्रमे

Analysis

Word Lemma Parse
विरेमतुः विरम् pos=v,p=3,n=d,l=lit
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
सुतौ सुत pos=n,g=m,c=1,n=d
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit