Original

धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् ।ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २६ ॥

Segmented

धर्मम् समाचरेत् पूर्वम् तथा अर्थम् धर्म-संयुतम् ततः कामम् चरेत् पश्चात् सिद्धार्थस्य हि तत् फलम्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
पूर्वम् पूर्वम् pos=i
तथा तथा pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
संयुतम् संयुत pos=a,g=m,c=2,n=s
ततः ततस् pos=i
कामम् काम pos=n,g=m,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
पश्चात् पश्चात् pos=i
सिद्धार्थस्य सिद्धार्थ pos=a,g=m,c=6,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s