Original

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि ॥ २५ ॥

Segmented

तस्माद् धर्म-प्रधानेन साध्यो ऽर्थः संयत-आत्मना विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
धर्म धर्म pos=n,comp=y
प्रधानेन प्रधान pos=n,g=m,c=3,n=s
साध्यो साधय् pos=va,g=m,c=1,n=s,f=krtya
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
विश्वस्तेषु विश्वस् pos=va,g=n,c=7,n=p,f=part
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i