Original

अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः ।तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः ॥ २४ ॥

Segmented

अनर्थस्य न कामो ऽस्ति तथा अर्थः ऽधर्मिणः कुतः तस्माद् उद्विजते लोको धर्म-अर्थतः यो बहिष्कृतः

Analysis

Word Lemma Parse
अनर्थस्य अनर्थ pos=a,g=m,c=6,n=s
pos=i
कामो काम pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽधर्मिणः अधर्मिन् pos=a,g=m,c=6,n=s
कुतः कुतस् pos=i
तस्माद् तस्मात् pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोको लोक pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
बहिष्कृतः बहिष्कृ pos=va,g=m,c=1,n=s,f=part