Original

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।मध्विवामृतसंयुक्तं तस्मादेतौ मताविह ॥ २३ ॥

Segmented

यो ऽर्थो धर्मेण संयुक्तो धर्मो यः च अर्थ-संयुतः मधु इव अमृत-संयुक्तम् तस्माद् एतौ मतौ इह

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
संयुतः संयुत pos=a,g=m,c=1,n=s
मधु मधु pos=n,g=n,c=1,n=s
इव इव pos=i
अमृत अमृत pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
मतौ मन् pos=va,g=m,c=1,n=d,f=part
इह इह pos=i