Original

आसीनश्च शयानश्च विचरन्नपि च स्थितः ।अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २१ ॥

Segmented

आसीनः च शयानः च विचरन्न् अपि च स्थितः अर्थ-योगम् दृढम् कुर्याद् योगैः उच्चावचैः अपि

Analysis

Word Lemma Parse
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
pos=i
शयानः शी pos=va,g=m,c=1,n=s,f=part
pos=i
विचरन्न् विचर् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अर्थ अर्थ pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
योगैः योग pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
अपि अपि pos=i