Original

ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।नकुलः सहदेवश्च वाक्यं जगदतुः परम् ॥ २० ॥

Segmented

ततो धर्म-अर्थ-कुशलौ माद्री-पुत्रौ अनन्तरम् नकुलः सहदेवः च वाक्यम् जगदतुः परम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलौ कुशल pos=a,g=m,c=1,n=d
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अनन्तरम् अनन्तरम् pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जगदतुः गद् pos=v,p=3,n=d,l=lit
परम् पर pos=n,g=n,c=2,n=s