Original

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २ ॥

Segmented

धर्मे च अर्थे च कामे च लोक-वृत्तिः समाहिता तेषाम् गरीयान् कतमो मध्यमः को लघुः च कः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
कामे काम pos=n,g=m,c=7,n=s
pos=i
लोक लोक pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
कतमो कतम pos=n,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
pos=i
कः pos=n,g=m,c=1,n=s