Original

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् ।अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः ॥ १९ ॥

Segmented

भृत्यान् भोगैः द्विषो दण्डैः यो योजयति सो ऽर्थवान् एतत् मतिमताम् श्रेष्ठ मतम् मम यथातथम् अनयोः तु निबोध त्वम् वचनम् वाक्यकण्ठयोः

Analysis

Word Lemma Parse
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
भोगैः भोग pos=n,g=m,c=3,n=p
द्विषो द्विष् pos=a,g=m,c=2,n=p
दण्डैः दण्ड pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
योजयति योजय् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽर्थवान् अर्थवत् pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मतम् मत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
तु तु pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वाक्यकण्ठयोः वाक्यकण्ठ pos=a,g=m,c=6,n=d