Original

आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता ॥ १८ ॥

Segmented

आस्तिका नास्तिकाः च एव नियताः संयमे परे अप्रज्ञानम् तमः-भूतम् प्रज्ञानम् तु प्रकाश-ता

Analysis

Word Lemma Parse
आस्तिका आस्तिक pos=n,g=m,c=1,n=p
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
संयमे संयम pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=1,n=p
अप्रज्ञानम् अप्रज्ञान pos=n,g=n,c=1,n=s
तमः तमस् pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
प्रज्ञानम् प्रज्ञान pos=n,g=n,c=1,n=s
तु तु pos=i
प्रकाश प्रकाश pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s