Original

अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः ।कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः ॥ १७ ॥

Segmented

अर्थ-अर्थिनः सन्ति केचिद् अपरे स्वर्ग-काङ्क्षिणः कुल-प्रत्यागमाः च एके स्वम् स्वम् मार्गम् अनुष्ठिताः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपरे अपर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
कुल कुल pos=n,comp=y
प्रत्यागमाः प्रत्यागम pos=n,g=m,c=1,n=p
pos=i
एके एक pos=n,g=m,c=1,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part