Original

काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः ।विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १६ ॥

Segmented

काषाय-वसनाः च अन्ये श्मश्रुला ह्री-सु संवृताः विद्वांसः च एव शान्ताः च मुक्ताः सर्व-परिग्रहैः

Analysis

Word Lemma Parse
काषाय काषाय pos=n,comp=y
वसनाः वसन pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
श्मश्रुला श्मश्रुल pos=a,g=m,c=1,n=p
ह्री ह्री pos=n,comp=y
सु सु pos=i
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
शान्ताः शम् pos=va,g=m,c=1,n=p,f=part
pos=i
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
परिग्रहैः परिग्रह pos=n,g=m,c=3,n=p