Original

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १५ ॥

Segmented

जटा-अजिन-धराः दान्ताः पङ्क-दिग्धाः जित-इन्द्रियाः मुण्डा निस्तन्तवः च अपि वसन्ति अर्थ-अर्थिनः पृथक्

Analysis

Word Lemma Parse
जटा जटा pos=n,comp=y
अजिन अजिन pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
पङ्क पङ्क pos=n,comp=y
दिग्धाः दिह् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
मुण्डा मुण्ड pos=a,g=m,c=1,n=p
निस्तन्तवः निस्तन्तु pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
वसन्ति वस् pos=v,p=3,n=p,l=lat
अर्थ अर्थ pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
पृथक् पृथक् pos=i