Original

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः ॥ १३ ॥

Segmented

अर्थस्य अवयवौ एतौ धर्म-कामौ इति श्रुतिः अर्थ-सिद्ध्या हि निर्वृत्तौ उभौ एतौ भविष्यतः

Analysis

Word Lemma Parse
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
अवयवौ अवयव pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
धर्म धर्म pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अर्थ अर्थ pos=n,comp=y
सिद्ध्या सिद्धि pos=n,g=f,c=3,n=s
हि हि pos=i
निर्वृत्तौ निर्वृत् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
भविष्यतः भू pos=v,p=3,n=d,l=lrt