Original

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः ॥ ११ ॥

Segmented

अर्थ इति एव सर्वेषाम् कर्मणाम् अव्यतिक्रमः न ऋते ऽर्थेन वर्तेते धर्म-कामौ इति श्रुतिः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अव्यतिक्रमः अव्यतिक्रम pos=n,g=m,c=1,n=s
pos=i
ऋते ऋते pos=i
ऽर्थेन अर्थ pos=n,g=m,c=3,n=s
वर्तेते वृत् pos=v,p=3,n=d,l=lat
धर्म धर्म pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s