Original

कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते ।कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च ॥ १० ॥

Segmented

कर्म-भूमिः इयम् राजन्न् इह वार्त्ता प्रशस्यते कृषि-वाणिज्य-गोरक्ष्यम् शिल्पानि विविधानि च

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इह इह pos=i
वार्त्ता वार्त्ता pos=n,g=f,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
कृषि कृषि pos=n,comp=y
वाणिज्य वाणिज्य pos=n,comp=y
गोरक्ष्यम् गोरक्ष्य pos=n,g=n,c=1,n=s
शिल्पानि शिल्प pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i