Original

वैशंपायन उवाच ।इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः ।पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान् ॥ १ ॥

Segmented

वैशंपायन उवाच इति उक्ते भीष्मे तु तूष्णींभूते युधिष्ठिरः पप्रच्छ अवसरम् गत्वा भ्रातॄन् विदुर-पञ्चमान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
तु तु pos=i
तूष्णींभूते तूष्णींभूत pos=a,g=m,c=7,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अवसरम् अवसर pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
विदुर विदुर pos=n,comp=y
पञ्चमान् पञ्चम pos=a,g=m,c=2,n=p