Original

उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः ।शरतल्पगतो भीष्मो नकुलाय महात्मने ॥ ९ ॥

Segmented

उवाच सर्व-धर्म-ज्ञः धनुर्वेदस्य पारगः शर-तल्प-गतः भीष्मो नकुलाय महात्मने

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धनुर्वेदस्य धनुर्वेद pos=n,g=m,c=6,n=s
पारगः पारग pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नकुलाय नकुल pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s