Original

सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम् ।लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥ ८७ ॥

Segmented

सर्वथा एतत् इह श्रुत्वा खड्ग-साधनम् उत्तमम् लभते पुरुषः कीर्तिम् प्रेत्य च आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
इह इह pos=i
श्रुत्वा श्रु pos=vi
खड्ग खड्ग pos=n,comp=y
साधनम् साधन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्रेत्य प्रे pos=vi
pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat