Original

इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः ।असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥ ८६ ॥

Segmented

इति एष प्रथमः कल्पो व्याख्यातः ते सु विस्तरः असेः उत्पत्ति-संसर्गः यथावद् भरत-ऋषभ

Analysis

Word Lemma Parse
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कल्पो कल्प pos=n,g=m,c=1,n=s
व्याख्यातः व्याख्या pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
सु सु pos=i
विस्तरः विस्तर pos=n,g=m,c=1,n=s
असेः असि pos=n,g=m,c=6,n=s
उत्पत्ति उत्पत्ति pos=n,comp=y
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s