Original

पृथुस्तूत्पादयामास धनुराद्यमरिंदम ।तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ॥ ८४ ॥

Segmented

पृथुः तु उत्पादयामास धनुः आद्यम् अरिंदम तेन इयम् पृथिवी पूर्वम् वैन्येन परिरक्षिता

Analysis

Word Lemma Parse
पृथुः पृथु pos=n,g=m,c=1,n=s
तु तु pos=i
उत्पादयामास उत्पादय् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
आद्यम् आद्य pos=a,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
वैन्येन वैन्य pos=n,g=m,c=3,n=s
परिरक्षिता परिरक्ष् pos=va,g=f,c=1,n=s,f=part