Original

असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः ।श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥ ८२ ॥

Segmented

असिः विशसनः खड्गः तीक्ष्ण-वर्त्मा दुरासदः श्री-गर्भः विजयः च एव धर्मपालः तथा एव च

Analysis

Word Lemma Parse
असिः असि pos=n,g=m,c=1,n=s
विशसनः विशसन pos=n,g=m,c=1,n=s
खड्गः खड्ग pos=n,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
वर्त्मा वर्त्मन् pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s
श्री श्री pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
विजयः विजय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धर्मपालः धर्मपाल pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i