Original

कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम् ।रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥ ८० ॥

Segmented

कृत्तिकाः च अस्य नक्षत्रम् असेः अग्निः च दैवतम् रोहिण्यो गोत्रम् अस्य अथ रुद्रः च गुरुः उत्तमः

Analysis

Word Lemma Parse
कृत्तिकाः कृत्तिका pos=n,g=f,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
असेः असि pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
रोहिण्यो रोहिणी pos=n,g=f,c=1,n=p
गोत्रम् गोत्र pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अथ अथ pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s