Original

ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते ॥ ८ ॥

Segmented

ततस् तस्य उत्तरम् वाक्यम् स्वर-वर्ण-उपपादितम् शिक्षा-न्याय-उपसंपन्नम् द्रोण-शिष्याय पृच्छते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्वर स्वर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
उपपादितम् उपपादय् pos=va,g=n,c=2,n=s,f=part
शिक्षा शिक्षा pos=n,comp=y
न्याय न्याय pos=n,comp=y
उपसंपन्नम् उपसंपद् pos=va,g=n,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
शिष्याय शिष्य pos=n,g=m,c=4,n=s
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part