Original

प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि ।रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥ ७९ ॥

Segmented

प्रतर्दनाद् अष्टकः च रुशदश्वो ऽष्टकाद् अपि रुशदश्वाद् भरद्वाजो द्रोणः तस्मात् कृपः ततस् ततस् त्वम् भ्रातृभिः सार्धम् परम-असिम् अवाप्तवान्

Analysis

Word Lemma Parse
प्रतर्दनाद् प्रतर्दन pos=n,g=m,c=5,n=s
अष्टकः अष्टक pos=n,g=m,c=1,n=s
pos=i
रुशदश्वो रुशदश्व pos=n,g=m,c=1,n=s
ऽष्टकाद् अष्टक pos=n,g=m,c=5,n=s
अपि अपि pos=i
रुशदश्वाद् रुशदश्व pos=n,g=m,c=5,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
कृपः कृप pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
परम परम pos=a,comp=y
असिम् असि pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part