Original

उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः ।यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥ ७८ ॥

Segmented

उशीनरो वै धर्म-आत्मा तस्माद् भोजाः स यादवाः यदु च शिबिः लेभे शिबि च अपि प्रतर्दनः

Analysis

Word Lemma Parse
उशीनरो उशीनर pos=n,g=m,c=1,n=s
वै वै pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
भोजाः भोज pos=n,g=m,c=1,n=p
pos=i
यादवाः यादव pos=n,g=m,c=1,n=p
यदु यदु pos=n,g=m,c=5,n=p
pos=i
शिबिः शिबि pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
शिबि शिबि pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
प्रतर्दनः प्रतर्दन pos=n,g=m,c=1,n=s