Original

इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ।हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥ ७७ ॥

Segmented

इक्ष्वाकु-वंश-जः तस्मात् हरिणाश्वः प्रतापवान् हरिणाश्वाद् असिम् लेभे शुनकः शुनकाद् अपि

Analysis

Word Lemma Parse
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
हरिणाश्वः हरिणाश्व pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
हरिणाश्वाद् हरिणाश्व pos=n,g=m,c=5,n=s
असिम् असि pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
शुनकः शुनक pos=n,g=m,c=1,n=s
शुनकाद् शुनक pos=n,g=m,c=5,n=s
अपि अपि pos=i