Original

मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ।रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥ ७६ ॥

Segmented

मुचुकुन्दात् मरुत्तः च मरुत्ताद् अपि रैवतः रैवताद् युवनाश्वः च युवनाश्वात् ततो रघुः

Analysis

Word Lemma Parse
मुचुकुन्दात् मुचुकुन्द pos=n,g=m,c=5,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
pos=i
मरुत्ताद् मरुत्त pos=n,g=m,c=5,n=s
अपि अपि pos=i
रैवतः रैवत pos=n,g=m,c=1,n=s
रैवताद् रैवत pos=n,g=m,c=5,n=s
युवनाश्वः युवनाश्व pos=n,g=m,c=1,n=s
pos=i
युवनाश्वात् युवनाश्व pos=n,g=m,c=5,n=s
ततो ततस् pos=i
रघुः रघु pos=n,g=m,c=1,n=s