Original

भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम् ।तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा ॥ ७४ ॥

Segmented

भरतः च अपि दौःषन्तिः लेभे भूमिशयाद् असिम् तस्मात् च लेभे धर्म-ज्ञः राजन्न् ऐडबिडः तथा

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दौःषन्तिः दौःषन्ति pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
भूमिशयाद् भूमिशय pos=n,g=m,c=5,n=s
असिम् असि pos=n,g=m,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऐडबिडः ऐडबिड pos=n,g=m,c=1,n=s
तथा तथा pos=i