Original

ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ।आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ॥ ७३ ॥

Segmented

ययातिः नहुषात् च अपि पूरुः तस्मात् च लब्धवान् आमूर्तरयसः तस्मात् ततो भूमिशयो नृपः

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषात् नहुष pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
आमूर्तरयसः आमूर्तरयस pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
ततो ततस् pos=i
भूमिशयो भूमिशय pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s