Original

क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ।आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ॥ ७२ ॥

Segmented

क्षुपात् जग्राह च इक्ष्वाकुः इक्ष्वाकोः च पुरूरवाः आयुः च तस्माल् लेभे तम् नहुषः च ततो भुवि

Analysis

Word Lemma Parse
क्षुपात् क्षुप pos=n,g=m,c=5,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
इक्ष्वाकोः इक्ष्वाकु pos=n,g=m,c=5,n=s
pos=i
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
आयुः आयु pos=n,g=m,c=1,n=s
pos=i
तस्माल् तद् pos=n,g=m,c=5,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
भुवि भू pos=n,g=f,c=7,n=s