Original

अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः ।मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥ ७१ ॥

Segmented

अधिसृज्य अथ पुत्रम् स्वम् प्रजानाम् अधिपम् ततः मनुः प्रजानाम् रक्षा-अर्थम् क्षुपाय प्रददौ असिम्

Analysis

Word Lemma Parse
अधिसृज्य अधिसृज् pos=vi
अथ अथ pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
ततः ततस् pos=i
मनुः मनु pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षुपाय क्षुप pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
असिम् असि pos=n,g=m,c=2,n=s