Original

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् ॥ ७ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा माद्री-पुत्रस्य धीमतः सर्व-कौशल-संयुक्तम् सूक्ष्म-चित्र-अर्थवत् शुभम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
माद्री माद्री pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
कौशल कौशल pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
सूक्ष्म सूक्ष्म pos=a,comp=y
चित्र चित्र pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s