Original

दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ।व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् ॥ ६९ ॥

Segmented

दुर्वाचा निग्रहो दण्डो हिरण्य-बहुलः तथा व्यङ्गनम् च शरीरस्य वधो वा अनल्प-कारणात्

Analysis

Word Lemma Parse
दुर्वाचा दुर्वाच् pos=a,g=m,c=3,n=s
निग्रहो निग्रह pos=n,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
हिरण्य हिरण्य pos=n,comp=y
बहुलः बहुल pos=a,g=m,c=1,n=s
तथा तथा pos=i
व्यङ्गनम् व्यङ्गन pos=n,g=n,c=1,n=s
pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
वा वा pos=i
अनल्प अनल्प pos=a,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s