Original

धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् ।विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥ ६८ ॥

Segmented

धर्म-सेतुम् अतिक्रान्ताः सूक्ष्म-स्थूल-अर्थ-कारणात् विभज्य दण्डम् रक्ष्याः स्युः धर्मतो न यदृच्छया

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
सेतुम् सेतु pos=n,g=m,c=2,n=s
अतिक्रान्ताः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
सूक्ष्म सूक्ष्म pos=a,comp=y
स्थूल स्थूल pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
विभज्य विभज् pos=vi
दण्डम् दण्ड pos=n,g=m,c=2,n=s
रक्ष्याः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
स्युः अस् pos=v,p=3,n=p,l=vidhilin
धर्मतो धर्म pos=n,g=m,c=5,n=s
pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s