Original

ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः ।असिना धर्मगर्भेण पालयस्व प्रजा इति ॥ ६७ ॥

Segmented

ऊचुः च एनम् तथा एव आद्यम् मानुषाणाम् त्वम् ईश्वरः असिना धर्म-गर्भेण पालयस्व प्रजा इति

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
आद्यम् आद्य pos=a,g=m,c=2,n=s
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
असिना असि pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
गर्भेण गर्भ pos=n,g=m,c=3,n=s
पालयस्व पालय् pos=v,p=2,n=s,l=lot
प्रजा प्रजा pos=n,g=f,c=2,n=p
इति इति pos=i