Original

ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् ।असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥ ६४ ॥

Segmented

ततः स भगवान् रुद्रो दानव-क्षतज-उक्षितम् असिम् धर्मस्य गोप्तारम् ददौ सत्कृत्य विष्णवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
क्षतज क्षतज pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part
असिम् असि pos=n,g=m,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सत्कृत्य सत्कृ pos=vi
विष्णवे विष्णु pos=n,g=m,c=4,n=s