Original

रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा ।रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥ ६१ ॥

Segmented

रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा रक्त-आर्द्र-वसना श्यामा नारिः इव मद-विह्वला

Analysis

Word Lemma Parse
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
परिक्लिन्ना परिक्लिद् pos=va,g=f,c=1,n=s,f=part
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
तदा तदा pos=i
रक्त रक्त pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
वसना वसन pos=n,g=f,c=1,n=s
श्यामा श्याम pos=a,g=f,c=1,n=s
नारिः नारी pos=n,g=f,c=1,n=s
इव इव pos=i
मद मद pos=n,comp=y
विह्वला विह्वल pos=a,g=f,c=1,n=s