Original

कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा ।पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥ ६ ॥

Segmented

कथम् च उत्पादितवान् खड्गः कस्य अर्थाय च केन वा पूर्व-आचार्यम् च खड्गस्य प्रब्रूहि प्रपितामह

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
उत्पादितवान् उत्पादय् pos=va,g=m,c=1,n=s,f=part
खड्गः खड्ग pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
pos=i
केन pos=n,g=m,c=3,n=s
वा वा pos=i
पूर्व पूर्व pos=n,comp=y
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
pos=i
खड्गस्य खड्ग pos=n,g=m,c=6,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
प्रपितामह प्रपितामह pos=n,g=m,c=8,n=s