Original

तस्मिन्महति संवृत्ते समरे भृशदारुणे ।बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा ॥ ५९ ॥

Segmented

तस्मिन् महति संवृत्ते समरे भृश-दारुणे बभौ भूमिः प्रतिभया तदा रुधिर-कर्दमा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
संवृत्ते संवृत् pos=va,g=n,c=7,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
दारुणे दारुण pos=a,g=n,c=7,n=s
बभौ भा pos=v,p=3,n=s,l=lit
भूमिः भूमि pos=n,g=f,c=1,n=s
प्रतिभया प्रतिभय pos=a,g=f,c=1,n=s
तदा तदा pos=i
रुधिर रुधिर pos=n,comp=y
कर्दमा कर्दम pos=n,g=f,c=1,n=s