Original

भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ।अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ॥ ५८ ॥

Segmented

भूमिम् केचित् प्रविविशुः पर्वतान् अपरे तथा अपरे जग्मुः आकाशम् अपरे ऽम्भः समाविशन्

Analysis

Word Lemma Parse
भूमिम् भूमि pos=n,g=f,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आकाशम् आकाश pos=n,g=n,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
ऽम्भः अम्भस् pos=n,g=n,c=2,n=s
समाविशन् समाविश् pos=v,p=3,n=p,l=lan