Original

अपरे दानवा भग्ना रुद्रघातावपीडिताः ।अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥ ५७ ॥

Segmented

अपरे दानवा भग्ना रुद्र-घात-अवपीडिताः अन्योन्यम् अभिनर्दन्तो दिशः सम्प्रतिपेदिरे

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
दानवा दानव pos=n,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
रुद्र रुद्र pos=n,comp=y
घात घात pos=n,comp=y
अवपीडिताः अवपीडय् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिनर्दन्तो अभिनर्द् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सम्प्रतिपेदिरे सम्प्रतिपद् pos=v,p=3,n=p,l=lit