Original

असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः ।संप्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः ॥ ५६ ॥

Segmented

असि-वेग-प्ररुग्णाः ते छिन्न-बाहु-ऊरू-वक्षसः संप्रकृत्-उत्तमाङ्गाः च पेतुः उर्व्याम् महा-असुराः

Analysis

Word Lemma Parse
असि असि pos=n,comp=y
वेग वेग pos=n,comp=y
प्ररुग्णाः प्ररुज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
बाहु बाहु pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
वक्षसः वक्षस् pos=n,g=m,c=1,n=p
संप्रकृत् संप्रकृत् pos=va,comp=y,f=part
उत्तमाङ्गाः उत्तमाङ्ग pos=n,g=m,c=1,n=p
pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p