Original

छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि ।अचरद्दैत्यसंघेषु रुद्रोऽग्निरिव कक्षगः ॥ ५५ ॥

Segmented

छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् प्रमथन्न् अपि अचरद् दैत्य-संघेषु रुद्रो ऽग्निः इव कक्ष-गः

Analysis

Word Lemma Parse
छिन्दन् छिद् pos=va,g=m,c=1,n=s,f=part
भिन्दन् भिद् pos=va,g=m,c=1,n=s,f=part
रुजन् रुज् pos=va,g=m,c=1,n=s,f=part
कृन्तन् कृत् pos=va,g=m,c=1,n=s,f=part
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
प्रमथन्न् प्रमथ् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अचरद् चर् pos=v,p=3,n=s,l=lan
दैत्य दैत्य pos=n,comp=y
संघेषु संघ pos=n,g=m,c=7,n=p
रुद्रो रुद्र pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
कक्ष कक्ष pos=n,comp=y
गः pos=a,g=m,c=1,n=s