Original

चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम् ।तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥ ५४ ॥

Segmented

चित्रम् शीघ्रतर-त्वात् च चरन्तम् असि-धारिणम् तम् एकम् असुराः सर्वे सहस्रम् इति मेनिरे

Analysis

Word Lemma Parse
चित्रम् चित्र pos=a,g=m,c=2,n=s
शीघ्रतर शीघ्रतर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
असि असि pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
असुराः असुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit